Declension table of ?śoṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṣamāṇā śoṣamāṇe śoṣamāṇāḥ
Vocativeśoṣamāṇe śoṣamāṇe śoṣamāṇāḥ
Accusativeśoṣamāṇām śoṣamāṇe śoṣamāṇāḥ
Instrumentalśoṣamāṇayā śoṣamāṇābhyām śoṣamāṇābhiḥ
Dativeśoṣamāṇāyai śoṣamāṇābhyām śoṣamāṇābhyaḥ
Ablativeśoṣamāṇāyāḥ śoṣamāṇābhyām śoṣamāṇābhyaḥ
Genitiveśoṣamāṇāyāḥ śoṣamāṇayoḥ śoṣamāṇānām
Locativeśoṣamāṇāyām śoṣamāṇayoḥ śoṣamāṇāsu

Adverb -śoṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria