Declension table of ?śoṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeśoṣamāṇam śoṣamāṇe śoṣamāṇāni
Vocativeśoṣamāṇa śoṣamāṇe śoṣamāṇāni
Accusativeśoṣamāṇam śoṣamāṇe śoṣamāṇāni
Instrumentalśoṣamāṇena śoṣamāṇābhyām śoṣamāṇaiḥ
Dativeśoṣamāṇāya śoṣamāṇābhyām śoṣamāṇebhyaḥ
Ablativeśoṣamāṇāt śoṣamāṇābhyām śoṣamāṇebhyaḥ
Genitiveśoṣamāṇasya śoṣamāṇayoḥ śoṣamāṇānām
Locativeśoṣamāṇe śoṣamāṇayoḥ śoṣamāṇeṣu

Compound śoṣamāṇa -

Adverb -śoṣamāṇam -śoṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria