Declension table of ?śoṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeśoṣamāṇaḥ śoṣamāṇau śoṣamāṇāḥ
Vocativeśoṣamāṇa śoṣamāṇau śoṣamāṇāḥ
Accusativeśoṣamāṇam śoṣamāṇau śoṣamāṇān
Instrumentalśoṣamāṇena śoṣamāṇābhyām śoṣamāṇaiḥ śoṣamāṇebhiḥ
Dativeśoṣamāṇāya śoṣamāṇābhyām śoṣamāṇebhyaḥ
Ablativeśoṣamāṇāt śoṣamāṇābhyām śoṣamāṇebhyaḥ
Genitiveśoṣamāṇasya śoṣamāṇayoḥ śoṣamāṇānām
Locativeśoṣamāṇe śoṣamāṇayoḥ śoṣamāṇeṣu

Compound śoṣamāṇa -

Adverb -śoṣamāṇam -śoṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria