Declension table of ?śoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśoṣaṇīyam śoṣaṇīye śoṣaṇīyāni
Vocativeśoṣaṇīya śoṣaṇīye śoṣaṇīyāni
Accusativeśoṣaṇīyam śoṣaṇīye śoṣaṇīyāni
Instrumentalśoṣaṇīyena śoṣaṇīyābhyām śoṣaṇīyaiḥ
Dativeśoṣaṇīyāya śoṣaṇīyābhyām śoṣaṇīyebhyaḥ
Ablativeśoṣaṇīyāt śoṣaṇīyābhyām śoṣaṇīyebhyaḥ
Genitiveśoṣaṇīyasya śoṣaṇīyayoḥ śoṣaṇīyānām
Locativeśoṣaṇīye śoṣaṇīyayoḥ śoṣaṇīyeṣu

Compound śoṣaṇīya -

Adverb -śoṣaṇīyam -śoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria