Declension table of śoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśoṣaṇam śoṣaṇe śoṣaṇāni
Vocativeśoṣaṇa śoṣaṇe śoṣaṇāni
Accusativeśoṣaṇam śoṣaṇe śoṣaṇāni
Instrumentalśoṣaṇena śoṣaṇābhyām śoṣaṇaiḥ
Dativeśoṣaṇāya śoṣaṇābhyām śoṣaṇebhyaḥ
Ablativeśoṣaṇāt śoṣaṇābhyām śoṣaṇebhyaḥ
Genitiveśoṣaṇasya śoṣaṇayoḥ śoṣaṇānām
Locativeśoṣaṇe śoṣaṇayoḥ śoṣaṇeṣu

Compound śoṣaṇa -

Adverb -śoṣaṇam -śoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria