Declension table of śoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśoṣaṇaḥ śoṣaṇau śoṣaṇāḥ
Vocativeśoṣaṇa śoṣaṇau śoṣaṇāḥ
Accusativeśoṣaṇam śoṣaṇau śoṣaṇān
Instrumentalśoṣaṇena śoṣaṇābhyām śoṣaṇaiḥ śoṣaṇebhiḥ
Dativeśoṣaṇāya śoṣaṇābhyām śoṣaṇebhyaḥ
Ablativeśoṣaṇāt śoṣaṇābhyām śoṣaṇebhyaḥ
Genitiveśoṣaṇasya śoṣaṇayoḥ śoṣaṇānām
Locativeśoṣaṇe śoṣaṇayoḥ śoṣaṇeṣu

Compound śoṣaṇa -

Adverb -śoṣaṇam -śoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria