Declension table of ?śoṇyamāna

Deva

NeuterSingularDualPlural
Nominativeśoṇyamānam śoṇyamāne śoṇyamānāni
Vocativeśoṇyamāna śoṇyamāne śoṇyamānāni
Accusativeśoṇyamānam śoṇyamāne śoṇyamānāni
Instrumentalśoṇyamānena śoṇyamānābhyām śoṇyamānaiḥ
Dativeśoṇyamānāya śoṇyamānābhyām śoṇyamānebhyaḥ
Ablativeśoṇyamānāt śoṇyamānābhyām śoṇyamānebhyaḥ
Genitiveśoṇyamānasya śoṇyamānayoḥ śoṇyamānānām
Locativeśoṇyamāne śoṇyamānayoḥ śoṇyamāneṣu

Compound śoṇyamāna -

Adverb -śoṇyamānam -śoṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria