Declension table of ?śoṇyamāna

Deva

MasculineSingularDualPlural
Nominativeśoṇyamānaḥ śoṇyamānau śoṇyamānāḥ
Vocativeśoṇyamāna śoṇyamānau śoṇyamānāḥ
Accusativeśoṇyamānam śoṇyamānau śoṇyamānān
Instrumentalśoṇyamānena śoṇyamānābhyām śoṇyamānaiḥ śoṇyamānebhiḥ
Dativeśoṇyamānāya śoṇyamānābhyām śoṇyamānebhyaḥ
Ablativeśoṇyamānāt śoṇyamānābhyām śoṇyamānebhyaḥ
Genitiveśoṇyamānasya śoṇyamānayoḥ śoṇyamānānām
Locativeśoṇyamāne śoṇyamānayoḥ śoṇyamāneṣu

Compound śoṇyamāna -

Adverb -śoṇyamānam -śoṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria