Declension table of ?śoṇya

Deva

NeuterSingularDualPlural
Nominativeśoṇyam śoṇye śoṇyāni
Vocativeśoṇya śoṇye śoṇyāni
Accusativeśoṇyam śoṇye śoṇyāni
Instrumentalśoṇyena śoṇyābhyām śoṇyaiḥ
Dativeśoṇyāya śoṇyābhyām śoṇyebhyaḥ
Ablativeśoṇyāt śoṇyābhyām śoṇyebhyaḥ
Genitiveśoṇyasya śoṇyayoḥ śoṇyānām
Locativeśoṇye śoṇyayoḥ śoṇyeṣu

Compound śoṇya -

Adverb -śoṇyam -śoṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria