Declension table of ?śoṇya

Deva

MasculineSingularDualPlural
Nominativeśoṇyaḥ śoṇyau śoṇyāḥ
Vocativeśoṇya śoṇyau śoṇyāḥ
Accusativeśoṇyam śoṇyau śoṇyān
Instrumentalśoṇyena śoṇyābhyām śoṇyaiḥ śoṇyebhiḥ
Dativeśoṇyāya śoṇyābhyām śoṇyebhyaḥ
Ablativeśoṇyāt śoṇyābhyām śoṇyebhyaḥ
Genitiveśoṇyasya śoṇyayoḥ śoṇyānām
Locativeśoṇye śoṇyayoḥ śoṇyeṣu

Compound śoṇya -

Adverb -śoṇyam -śoṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria