Declension table of ?śoṇtavatī

Deva

FeminineSingularDualPlural
Nominativeśoṇtavatī śoṇtavatyau śoṇtavatyaḥ
Vocativeśoṇtavati śoṇtavatyau śoṇtavatyaḥ
Accusativeśoṇtavatīm śoṇtavatyau śoṇtavatīḥ
Instrumentalśoṇtavatyā śoṇtavatībhyām śoṇtavatībhiḥ
Dativeśoṇtavatyai śoṇtavatībhyām śoṇtavatībhyaḥ
Ablativeśoṇtavatyāḥ śoṇtavatībhyām śoṇtavatībhyaḥ
Genitiveśoṇtavatyāḥ śoṇtavatyoḥ śoṇtavatīnām
Locativeśoṇtavatyām śoṇtavatyoḥ śoṇtavatīṣu

Compound śoṇtavati - śoṇtavatī -

Adverb -śoṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria