Declension table of ?śoṇtavat

Deva

MasculineSingularDualPlural
Nominativeśoṇtavān śoṇtavantau śoṇtavantaḥ
Vocativeśoṇtavan śoṇtavantau śoṇtavantaḥ
Accusativeśoṇtavantam śoṇtavantau śoṇtavataḥ
Instrumentalśoṇtavatā śoṇtavadbhyām śoṇtavadbhiḥ
Dativeśoṇtavate śoṇtavadbhyām śoṇtavadbhyaḥ
Ablativeśoṇtavataḥ śoṇtavadbhyām śoṇtavadbhyaḥ
Genitiveśoṇtavataḥ śoṇtavatoḥ śoṇtavatām
Locativeśoṇtavati śoṇtavatoḥ śoṇtavatsu

Compound śoṇtavat -

Adverb -śoṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria