Declension table of ?śoṇta

Deva

NeuterSingularDualPlural
Nominativeśoṇtam śoṇte śoṇtāni
Vocativeśoṇta śoṇte śoṇtāni
Accusativeśoṇtam śoṇte śoṇtāni
Instrumentalśoṇtena śoṇtābhyām śoṇtaiḥ
Dativeśoṇtāya śoṇtābhyām śoṇtebhyaḥ
Ablativeśoṇtāt śoṇtābhyām śoṇtebhyaḥ
Genitiveśoṇtasya śoṇtayoḥ śoṇtānām
Locativeśoṇte śoṇtayoḥ śoṇteṣu

Compound śoṇta -

Adverb -śoṇtam -śoṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria