Declension table of ?śoṇitavya

Deva

NeuterSingularDualPlural
Nominativeśoṇitavyam śoṇitavye śoṇitavyāni
Vocativeśoṇitavya śoṇitavye śoṇitavyāni
Accusativeśoṇitavyam śoṇitavye śoṇitavyāni
Instrumentalśoṇitavyena śoṇitavyābhyām śoṇitavyaiḥ
Dativeśoṇitavyāya śoṇitavyābhyām śoṇitavyebhyaḥ
Ablativeśoṇitavyāt śoṇitavyābhyām śoṇitavyebhyaḥ
Genitiveśoṇitavyasya śoṇitavyayoḥ śoṇitavyānām
Locativeśoṇitavye śoṇitavyayoḥ śoṇitavyeṣu

Compound śoṇitavya -

Adverb -śoṇitavyam -śoṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria