Declension table of śoṇitapa

Deva

MasculineSingularDualPlural
Nominativeśoṇitapaḥ śoṇitapau śoṇitapāḥ
Vocativeśoṇitapa śoṇitapau śoṇitapāḥ
Accusativeśoṇitapam śoṇitapau śoṇitapān
Instrumentalśoṇitapena śoṇitapābhyām śoṇitapaiḥ śoṇitapebhiḥ
Dativeśoṇitapāya śoṇitapābhyām śoṇitapebhyaḥ
Ablativeśoṇitapāt śoṇitapābhyām śoṇitapebhyaḥ
Genitiveśoṇitapasya śoṇitapayoḥ śoṇitapānām
Locativeśoṇitape śoṇitapayoḥ śoṇitapeṣu

Compound śoṇitapa -

Adverb -śoṇitapam -śoṇitapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria