सुबन्तावली ?शोणितादिग्ध

Roma

पुमान्एकद्विबहु
प्रथमाशोणितादिग्धः शोणितादिग्धौ शोणितादिग्धाः
सम्बोधनम्शोणितादिग्ध शोणितादिग्धौ शोणितादिग्धाः
द्वितीयाशोणितादिग्धम् शोणितादिग्धौ शोणितादिग्धान्
तृतीयाशोणितादिग्धेन शोणितादिग्धाभ्याम् शोणितादिग्धैः शोणितादिग्धेभिः
चतुर्थीशोणितादिग्धाय शोणितादिग्धाभ्याम् शोणितादिग्धेभ्यः
पञ्चमीशोणितादिग्धात् शोणितादिग्धाभ्याम् शोणितादिग्धेभ्यः
षष्ठीशोणितादिग्धस्य शोणितादिग्धयोः शोणितादिग्धानाम्
सप्तमीशोणितादिग्धे शोणितादिग्धयोः शोणितादिग्धेषु

समास शोणितादिग्ध

अव्यय ॰शोणितादिग्धम् ॰शोणितादिग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria