Declension table of śoṇita

Deva

NeuterSingularDualPlural
Nominativeśoṇitam śoṇite śoṇitāni
Vocativeśoṇita śoṇite śoṇitāni
Accusativeśoṇitam śoṇite śoṇitāni
Instrumentalśoṇitena śoṇitābhyām śoṇitaiḥ
Dativeśoṇitāya śoṇitābhyām śoṇitebhyaḥ
Ablativeśoṇitāt śoṇitābhyām śoṇitebhyaḥ
Genitiveśoṇitasya śoṇitayoḥ śoṇitānām
Locativeśoṇite śoṇitayoḥ śoṇiteṣu

Compound śoṇita -

Adverb -śoṇitam -śoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria