Declension table of ?śoṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṇiṣyantī śoṇiṣyantyau śoṇiṣyantyaḥ
Vocativeśoṇiṣyanti śoṇiṣyantyau śoṇiṣyantyaḥ
Accusativeśoṇiṣyantīm śoṇiṣyantyau śoṇiṣyantīḥ
Instrumentalśoṇiṣyantyā śoṇiṣyantībhyām śoṇiṣyantībhiḥ
Dativeśoṇiṣyantyai śoṇiṣyantībhyām śoṇiṣyantībhyaḥ
Ablativeśoṇiṣyantyāḥ śoṇiṣyantībhyām śoṇiṣyantībhyaḥ
Genitiveśoṇiṣyantyāḥ śoṇiṣyantyoḥ śoṇiṣyantīnām
Locativeśoṇiṣyantyām śoṇiṣyantyoḥ śoṇiṣyantīṣu

Compound śoṇiṣyanti - śoṇiṣyantī -

Adverb -śoṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria