Declension table of ?śoṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṇiṣyamāṇā śoṇiṣyamāṇe śoṇiṣyamāṇāḥ
Vocativeśoṇiṣyamāṇe śoṇiṣyamāṇe śoṇiṣyamāṇāḥ
Accusativeśoṇiṣyamāṇām śoṇiṣyamāṇe śoṇiṣyamāṇāḥ
Instrumentalśoṇiṣyamāṇayā śoṇiṣyamāṇābhyām śoṇiṣyamāṇābhiḥ
Dativeśoṇiṣyamāṇāyai śoṇiṣyamāṇābhyām śoṇiṣyamāṇābhyaḥ
Ablativeśoṇiṣyamāṇāyāḥ śoṇiṣyamāṇābhyām śoṇiṣyamāṇābhyaḥ
Genitiveśoṇiṣyamāṇāyāḥ śoṇiṣyamāṇayoḥ śoṇiṣyamāṇānām
Locativeśoṇiṣyamāṇāyām śoṇiṣyamāṇayoḥ śoṇiṣyamāṇāsu

Adverb -śoṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria