Declension table of ?śoṇat

Deva

MasculineSingularDualPlural
Nominativeśoṇan śoṇantau śoṇantaḥ
Vocativeśoṇan śoṇantau śoṇantaḥ
Accusativeśoṇantam śoṇantau śoṇataḥ
Instrumentalśoṇatā śoṇadbhyām śoṇadbhiḥ
Dativeśoṇate śoṇadbhyām śoṇadbhyaḥ
Ablativeśoṇataḥ śoṇadbhyām śoṇadbhyaḥ
Genitiveśoṇataḥ śoṇatoḥ śoṇatām
Locativeśoṇati śoṇatoḥ śoṇatsu

Compound śoṇat -

Adverb -śoṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria