सुबन्तावली ?शोणसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाशोणसम्भवम् शोणसम्भवे शोणसम्भवानि
सम्बोधनम्शोणसम्भव शोणसम्भवे शोणसम्भवानि
द्वितीयाशोणसम्भवम् शोणसम्भवे शोणसम्भवानि
तृतीयाशोणसम्भवेन शोणसम्भवाभ्याम् शोणसम्भवैः
चतुर्थीशोणसम्भवाय शोणसम्भवाभ्याम् शोणसम्भवेभ्यः
पञ्चमीशोणसम्भवात् शोणसम्भवाभ्याम् शोणसम्भवेभ्यः
षष्ठीशोणसम्भवस्य शोणसम्भवयोः शोणसम्भवानाम्
सप्तमीशोणसम्भवे शोणसम्भवयोः शोणसम्भवेषु

समास शोणसम्भव

अव्यय ॰शोणसम्भवम् ॰शोणसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria