Declension table of ?śoṇanīya

Deva

MasculineSingularDualPlural
Nominativeśoṇanīyaḥ śoṇanīyau śoṇanīyāḥ
Vocativeśoṇanīya śoṇanīyau śoṇanīyāḥ
Accusativeśoṇanīyam śoṇanīyau śoṇanīyān
Instrumentalśoṇanīyena śoṇanīyābhyām śoṇanīyaiḥ śoṇanīyebhiḥ
Dativeśoṇanīyāya śoṇanīyābhyām śoṇanīyebhyaḥ
Ablativeśoṇanīyāt śoṇanīyābhyām śoṇanīyebhyaḥ
Genitiveśoṇanīyasya śoṇanīyayoḥ śoṇanīyānām
Locativeśoṇanīye śoṇanīyayoḥ śoṇanīyeṣu

Compound śoṇanīya -

Adverb -śoṇanīyam -śoṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria