सुबन्तावली ?शोणनद

Roma

पुमान्एकद्विबहु
प्रथमाशोणनदः शोणनदौ शोणनदाः
सम्बोधनम्शोणनद शोणनदौ शोणनदाः
द्वितीयाशोणनदम् शोणनदौ शोणनदान्
तृतीयाशोणनदेन शोणनदाभ्याम् शोणनदैः शोणनदेभिः
चतुर्थीशोणनदाय शोणनदाभ्याम् शोणनदेभ्यः
पञ्चमीशोणनदात् शोणनदाभ्याम् शोणनदेभ्यः
षष्ठीशोणनदस्य शोणनदयोः शोणनदानाम्
सप्तमीशोणनदे शोणनदयोः शोणनदेषु

समास शोणनद

अव्यय ॰शोणनदम् ॰शोणनदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria