सुबन्तावली ?शोणमणी

Roma

स्त्रीएकद्विबहु
प्रथमाशोणमणी शोणमण्यौ शोणमण्यः
सम्बोधनम्शोणमणि शोणमण्यौ शोणमण्यः
द्वितीयाशोणमणीम् शोणमण्यौ शोणमणीः
तृतीयाशोणमण्या शोणमणीभ्याम् शोणमणीभिः
चतुर्थीशोणमण्यै शोणमणीभ्याम् शोणमणीभ्यः
पञ्चमीशोणमण्याः शोणमणीभ्याम् शोणमणीभ्यः
षष्ठीशोणमण्याः शोणमण्योः शोणमणीनाम्
सप्तमीशोणमण्याम् शोणमण्योः शोणमणीषु

समास शोणमणि शोणमणी

अव्यय ॰शोणमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria