सुबन्तावली ?शोणभद्र

Roma

पुमान्एकद्विबहु
प्रथमाशोणभद्रः शोणभद्रौ शोणभद्राः
सम्बोधनम्शोणभद्र शोणभद्रौ शोणभद्राः
द्वितीयाशोणभद्रम् शोणभद्रौ शोणभद्रान्
तृतीयाशोणभद्रेण शोणभद्राभ्याम् शोणभद्रैः शोणभद्रेभिः
चतुर्थीशोणभद्राय शोणभद्राभ्याम् शोणभद्रेभ्यः
पञ्चमीशोणभद्रात् शोणभद्राभ्याम् शोणभद्रेभ्यः
षष्ठीशोणभद्रस्य शोणभद्रयोः शोणभद्राणाम्
सप्तमीशोणभद्रे शोणभद्रयोः शोणभद्रेषु

समास शोणभद्र

अव्यय ॰शोणभद्रम् ॰शोणभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria