सुबन्तावली ?श्नथिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्नथिष्यन्ती श्नथिष्यन्त्यौ श्नथिष्यन्त्यः
सम्बोधनम्श्नथिष्यन्ति श्नथिष्यन्त्यौ श्नथिष्यन्त्यः
द्वितीयाश्नथिष्यन्तीम् श्नथिष्यन्त्यौ श्नथिष्यन्तीः
तृतीयाश्नथिष्यन्त्या श्नथिष्यन्तीभ्याम् श्नथिष्यन्तीभिः
चतुर्थीश्नथिष्यन्त्यै श्नथिष्यन्तीभ्याम् श्नथिष्यन्तीभ्यः
पञ्चमीश्नथिष्यन्त्याः श्नथिष्यन्तीभ्याम् श्नथिष्यन्तीभ्यः
षष्ठीश्नथिष्यन्त्याः श्नथिष्यन्त्योः श्नथिष्यन्तीनाम्
सप्तमीश्नथिष्यन्त्याम् श्नथिष्यन्त्योः श्नथिष्यन्तीषु

समास श्नथिष्यन्ति श्नथिष्यन्ती

अव्यय ॰श्नथिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria