सुबन्तावली ?श्नथना

Roma

स्त्रीएकद्विबहु
प्रथमाश्नथना श्नथने श्नथनाः
सम्बोधनम्श्नथने श्नथने श्नथनाः
द्वितीयाश्नथनाम् श्नथने श्नथनाः
तृतीयाश्नथनया श्नथनाभ्याम् श्नथनाभिः
चतुर्थीश्नथनायै श्नथनाभ्याम् श्नथनाभ्यः
पञ्चमीश्नथनायाः श्नथनाभ्याम् श्नथनाभ्यः
षष्ठीश्नथनायाः श्नथनयोः श्नथनानाम्
सप्तमीश्नथनायाम् श्नथनयोः श्नथनासु

अव्यय ॰श्नथनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria