सुबन्तावली ?श्नथन

Roma

पुमान्एकद्विबहु
प्रथमाश्नथनः श्नथनौ श्नथनाः
सम्बोधनम्श्नथन श्नथनौ श्नथनाः
द्वितीयाश्नथनम् श्नथनौ श्नथनान्
तृतीयाश्नथनेन श्नथनाभ्याम् श्नथनैः श्नथनेभिः
चतुर्थीश्नथनाय श्नथनाभ्याम् श्नथनेभ्यः
पञ्चमीश्नथनात् श्नथनाभ्याम् श्नथनेभ्यः
षष्ठीश्नथनस्य श्नथनयोः श्नथनानाम्
सप्तमीश्नथने श्नथनयोः श्नथनेषु

समास श्नथन

अव्यय ॰श्नथनम् ॰श्नथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria