Declension table of ?śmīlyā

Deva

FeminineSingularDualPlural
Nominativeśmīlyā śmīlye śmīlyāḥ
Vocativeśmīlye śmīlye śmīlyāḥ
Accusativeśmīlyām śmīlye śmīlyāḥ
Instrumentalśmīlyayā śmīlyābhyām śmīlyābhiḥ
Dativeśmīlyāyai śmīlyābhyām śmīlyābhyaḥ
Ablativeśmīlyāyāḥ śmīlyābhyām śmīlyābhyaḥ
Genitiveśmīlyāyāḥ śmīlyayoḥ śmīlyānām
Locativeśmīlyāyām śmīlyayoḥ śmīlyāsu

Adverb -śmīlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria