Declension table of ?śmīltā

Deva

FeminineSingularDualPlural
Nominativeśmīltā śmīlte śmīltāḥ
Vocativeśmīlte śmīlte śmīltāḥ
Accusativeśmīltām śmīlte śmīltāḥ
Instrumentalśmīltayā śmīltābhyām śmīltābhiḥ
Dativeśmīltāyai śmīltābhyām śmīltābhyaḥ
Ablativeśmīltāyāḥ śmīltābhyām śmīltābhyaḥ
Genitiveśmīltāyāḥ śmīltayoḥ śmīltānām
Locativeśmīltāyām śmīltayoḥ śmīltāsu

Adverb -śmīltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria