Declension table of ?śmīliṣyat

Deva

NeuterSingularDualPlural
Nominativeśmīliṣyat śmīliṣyantī śmīliṣyatī śmīliṣyanti
Vocativeśmīliṣyat śmīliṣyantī śmīliṣyatī śmīliṣyanti
Accusativeśmīliṣyat śmīliṣyantī śmīliṣyatī śmīliṣyanti
Instrumentalśmīliṣyatā śmīliṣyadbhyām śmīliṣyadbhiḥ
Dativeśmīliṣyate śmīliṣyadbhyām śmīliṣyadbhyaḥ
Ablativeśmīliṣyataḥ śmīliṣyadbhyām śmīliṣyadbhyaḥ
Genitiveśmīliṣyataḥ śmīliṣyatoḥ śmīliṣyatām
Locativeśmīliṣyati śmīliṣyatoḥ śmīliṣyatsu

Adverb -śmīliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria