Declension table of ?śmīliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśmīliṣyamāṇam śmīliṣyamāṇe śmīliṣyamāṇāni
Vocativeśmīliṣyamāṇa śmīliṣyamāṇe śmīliṣyamāṇāni
Accusativeśmīliṣyamāṇam śmīliṣyamāṇe śmīliṣyamāṇāni
Instrumentalśmīliṣyamāṇena śmīliṣyamāṇābhyām śmīliṣyamāṇaiḥ
Dativeśmīliṣyamāṇāya śmīliṣyamāṇābhyām śmīliṣyamāṇebhyaḥ
Ablativeśmīliṣyamāṇāt śmīliṣyamāṇābhyām śmīliṣyamāṇebhyaḥ
Genitiveśmīliṣyamāṇasya śmīliṣyamāṇayoḥ śmīliṣyamāṇānām
Locativeśmīliṣyamāṇe śmīliṣyamāṇayoḥ śmīliṣyamāṇeṣu

Compound śmīliṣyamāṇa -

Adverb -śmīliṣyamāṇam -śmīliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria