सुबन्तावली ?श्मश्रुयज्ञोपवीतिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्मश्रुयज्ञोपवीतिनी श्मश्रुयज्ञोपवीतिन्यौ श्मश्रुयज्ञोपवीतिन्यः
सम्बोधनम्श्मश्रुयज्ञोपवीतिनि श्मश्रुयज्ञोपवीतिन्यौ श्मश्रुयज्ञोपवीतिन्यः
द्वितीयाश्मश्रुयज्ञोपवीतिनीम् श्मश्रुयज्ञोपवीतिन्यौ श्मश्रुयज्ञोपवीतिनीः
तृतीयाश्मश्रुयज्ञोपवीतिन्या श्मश्रुयज्ञोपवीतिनीभ्याम् श्मश्रुयज्ञोपवीतिनीभिः
चतुर्थीश्मश्रुयज्ञोपवीतिन्यै श्मश्रुयज्ञोपवीतिनीभ्याम् श्मश्रुयज्ञोपवीतिनीभ्यः
पञ्चमीश्मश्रुयज्ञोपवीतिन्याः श्मश्रुयज्ञोपवीतिनीभ्याम् श्मश्रुयज्ञोपवीतिनीभ्यः
षष्ठीश्मश्रुयज्ञोपवीतिन्याः श्मश्रुयज्ञोपवीतिन्योः श्मश्रुयज्ञोपवीतिनीनाम्
सप्तमीश्मश्रुयज्ञोपवीतिन्याम् श्मश्रुयज्ञोपवीतिन्योः श्मश्रुयज्ञोपवीतिनीषु

समास श्मश्रुयज्ञोपवीतिनि श्मश्रुयज्ञोपवीतिनी

अव्यय ॰श्मश्रुयज्ञोपवीतिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria