सुबन्तावली ?श्मश्रुयज्ञोपवीतिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्मश्रुयज्ञोपवीती श्मश्रुयज्ञोपवीतिनौ श्मश्रुयज्ञोपवीतिनः
सम्बोधनम्श्मश्रुयज्ञोपवीतिन् श्मश्रुयज्ञोपवीतिनौ श्मश्रुयज्ञोपवीतिनः
द्वितीयाश्मश्रुयज्ञोपवीतिनम् श्मश्रुयज्ञोपवीतिनौ श्मश्रुयज्ञोपवीतिनः
तृतीयाश्मश्रुयज्ञोपवीतिना श्मश्रुयज्ञोपवीतिभ्याम् श्मश्रुयज्ञोपवीतिभिः
चतुर्थीश्मश्रुयज्ञोपवीतिने श्मश्रुयज्ञोपवीतिभ्याम् श्मश्रुयज्ञोपवीतिभ्यः
पञ्चमीश्मश्रुयज्ञोपवीतिनः श्मश्रुयज्ञोपवीतिभ्याम् श्मश्रुयज्ञोपवीतिभ्यः
षष्ठीश्मश्रुयज्ञोपवीतिनः श्मश्रुयज्ञोपवीतिनोः श्मश्रुयज्ञोपवीतिनाम्
सप्तमीश्मश्रुयज्ञोपवीतिनि श्मश्रुयज्ञोपवीतिनोः श्मश्रुयज्ञोपवीतिषु

समास श्मश्रुयज्ञोपवीति

अव्यय ॰श्मश्रुयज्ञोपवीति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria