Declension table of śmaśruvardhana

Deva

MasculineSingularDualPlural
Nominativeśmaśruvardhanaḥ śmaśruvardhanau śmaśruvardhanāḥ
Vocativeśmaśruvardhana śmaśruvardhanau śmaśruvardhanāḥ
Accusativeśmaśruvardhanam śmaśruvardhanau śmaśruvardhanān
Instrumentalśmaśruvardhanena śmaśruvardhanābhyām śmaśruvardhanaiḥ śmaśruvardhanebhiḥ
Dativeśmaśruvardhanāya śmaśruvardhanābhyām śmaśruvardhanebhyaḥ
Ablativeśmaśruvardhanāt śmaśruvardhanābhyām śmaśruvardhanebhyaḥ
Genitiveśmaśruvardhanasya śmaśruvardhanayoḥ śmaśruvardhanānām
Locativeśmaśruvardhane śmaśruvardhanayoḥ śmaśruvardhaneṣu

Compound śmaśruvardhana -

Adverb -śmaśruvardhanam -śmaśruvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria