Declension table of śmaśrula

Deva

MasculineSingularDualPlural
Nominativeśmaśrulaḥ śmaśrulau śmaśrulāḥ
Vocativeśmaśrula śmaśrulau śmaśrulāḥ
Accusativeśmaśrulam śmaśrulau śmaśrulān
Instrumentalśmaśrulena śmaśrulābhyām śmaśrulaiḥ śmaśrulebhiḥ
Dativeśmaśrulāya śmaśrulābhyām śmaśrulebhyaḥ
Ablativeśmaśrulāt śmaśrulābhyām śmaśrulebhyaḥ
Genitiveśmaśrulasya śmaśrulayoḥ śmaśrulānām
Locativeśmaśrule śmaśrulayoḥ śmaśruleṣu

Compound śmaśrula -

Adverb -śmaśrulam -śmaśrulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria