Declension table of śmaśāru

Deva

NeuterSingularDualPlural
Nominativeśmaśāru śmaśāruṇī śmaśārūṇi
Vocativeśmaśāru śmaśāruṇī śmaśārūṇi
Accusativeśmaśāru śmaśāruṇī śmaśārūṇi
Instrumentalśmaśāruṇā śmaśārubhyām śmaśārubhiḥ
Dativeśmaśāruṇe śmaśārubhyām śmaśārubhyaḥ
Ablativeśmaśāruṇaḥ śmaśārubhyām śmaśārubhyaḥ
Genitiveśmaśāruṇaḥ śmaśāruṇoḥ śmaśārūṇām
Locativeśmaśāruṇi śmaśāruṇoḥ śmaśāruṣu

Compound śmaśāru -

Adverb -śmaśāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria