सुबन्तावली ?श्मशाननिवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाश्मशाननिवासिनी श्मशाननिवासिन्यौ श्मशाननिवासिन्यः
सम्बोधनम्श्मशाननिवासिनि श्मशाननिवासिन्यौ श्मशाननिवासिन्यः
द्वितीयाश्मशाननिवासिनीम् श्मशाननिवासिन्यौ श्मशाननिवासिनीः
तृतीयाश्मशाननिवासिन्या श्मशाननिवासिनीभ्याम् श्मशाननिवासिनीभिः
चतुर्थीश्मशाननिवासिन्यै श्मशाननिवासिनीभ्याम् श्मशाननिवासिनीभ्यः
पञ्चमीश्मशाननिवासिन्याः श्मशाननिवासिनीभ्याम् श्मशाननिवासिनीभ्यः
षष्ठीश्मशाननिवासिन्याः श्मशाननिवासिन्योः श्मशाननिवासिनीनाम्
सप्तमीश्मशाननिवासिन्याम् श्मशाननिवासिन्योः श्मशाननिवासिनीषु

समास श्मशाननिवासिनि श्मशाननिवासिनी

अव्यय ॰श्मशाननिवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria