सुबन्तावली ?श्मशाननिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्मशाननिवासी श्मशाननिवासिनौ श्मशाननिवासिनः
सम्बोधनम्श्मशाननिवासिन् श्मशाननिवासिनौ श्मशाननिवासिनः
द्वितीयाश्मशाननिवासिनम् श्मशाननिवासिनौ श्मशाननिवासिनः
तृतीयाश्मशाननिवासिना श्मशाननिवासिभ्याम् श्मशाननिवासिभिः
चतुर्थीश्मशाननिवासिने श्मशाननिवासिभ्याम् श्मशाननिवासिभ्यः
पञ्चमीश्मशाननिवासिनः श्मशाननिवासिभ्याम् श्मशाननिवासिभ्यः
षष्ठीश्मशाननिवासिनः श्मशाननिवासिनोः श्मशाननिवासिनाम्
सप्तमीश्मशाननिवासिनि श्मशाननिवासिनोः श्मशाननिवासिषु

समास श्मशाननिवासि

अव्यय ॰श्मशाननिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria