Declension table of śmaśāna

Deva

NeuterSingularDualPlural
Nominativeśmaśānam śmaśāne śmaśānāni
Vocativeśmaśāna śmaśāne śmaśānāni
Accusativeśmaśānam śmaśāne śmaśānāni
Instrumentalśmaśānena śmaśānābhyām śmaśānaiḥ
Dativeśmaśānāya śmaśānābhyām śmaśānebhyaḥ
Ablativeśmaśānāt śmaśānābhyām śmaśānebhyaḥ
Genitiveśmaśānasya śmaśānayoḥ śmaśānānām
Locativeśmaśāne śmaśānayoḥ śmaśāneṣu

Compound śmaśāna -

Adverb -śmaśānam -śmaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria