Declension table of ?ślokyamāna

Deva

NeuterSingularDualPlural
Nominativeślokyamānam ślokyamāne ślokyamānāni
Vocativeślokyamāna ślokyamāne ślokyamānāni
Accusativeślokyamānam ślokyamāne ślokyamānāni
Instrumentalślokyamānena ślokyamānābhyām ślokyamānaiḥ
Dativeślokyamānāya ślokyamānābhyām ślokyamānebhyaḥ
Ablativeślokyamānāt ślokyamānābhyām ślokyamānebhyaḥ
Genitiveślokyamānasya ślokyamānayoḥ ślokyamānānām
Locativeślokyamāne ślokyamānayoḥ ślokyamāneṣu

Compound ślokyamāna -

Adverb -ślokyamānam -ślokyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria