Declension table of ?śloktavatī

Deva

FeminineSingularDualPlural
Nominativeśloktavatī śloktavatyau śloktavatyaḥ
Vocativeśloktavati śloktavatyau śloktavatyaḥ
Accusativeśloktavatīm śloktavatyau śloktavatīḥ
Instrumentalśloktavatyā śloktavatībhyām śloktavatībhiḥ
Dativeśloktavatyai śloktavatībhyām śloktavatībhyaḥ
Ablativeśloktavatyāḥ śloktavatībhyām śloktavatībhyaḥ
Genitiveśloktavatyāḥ śloktavatyoḥ śloktavatīnām
Locativeśloktavatyām śloktavatyoḥ śloktavatīṣu

Compound śloktavati - śloktavatī -

Adverb -śloktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria