Declension table of ?śloktavat

Deva

MasculineSingularDualPlural
Nominativeśloktavān śloktavantau śloktavantaḥ
Vocativeśloktavan śloktavantau śloktavantaḥ
Accusativeśloktavantam śloktavantau śloktavataḥ
Instrumentalśloktavatā śloktavadbhyām śloktavadbhiḥ
Dativeśloktavate śloktavadbhyām śloktavadbhyaḥ
Ablativeśloktavataḥ śloktavadbhyām śloktavadbhyaḥ
Genitiveśloktavataḥ śloktavatoḥ śloktavatām
Locativeśloktavati śloktavatoḥ śloktavatsu

Compound śloktavat -

Adverb -śloktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria