Declension table of ?ślokitavyā

Deva

FeminineSingularDualPlural
Nominativeślokitavyā ślokitavye ślokitavyāḥ
Vocativeślokitavye ślokitavye ślokitavyāḥ
Accusativeślokitavyām ślokitavye ślokitavyāḥ
Instrumentalślokitavyayā ślokitavyābhyām ślokitavyābhiḥ
Dativeślokitavyāyai ślokitavyābhyām ślokitavyābhyaḥ
Ablativeślokitavyāyāḥ ślokitavyābhyām ślokitavyābhyaḥ
Genitiveślokitavyāyāḥ ślokitavyayoḥ ślokitavyānām
Locativeślokitavyāyām ślokitavyayoḥ ślokitavyāsu

Adverb -ślokitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria