सुबन्तावली ?श्लोकिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्लोकिष्यन्ती श्लोकिष्यन्त्यौ श्लोकिष्यन्त्यः
सम्बोधनम्श्लोकिष्यन्ति श्लोकिष्यन्त्यौ श्लोकिष्यन्त्यः
द्वितीयाश्लोकिष्यन्तीम् श्लोकिष्यन्त्यौ श्लोकिष्यन्तीः
तृतीयाश्लोकिष्यन्त्या श्लोकिष्यन्तीभ्याम् श्लोकिष्यन्तीभिः
चतुर्थीश्लोकिष्यन्त्यै श्लोकिष्यन्तीभ्याम् श्लोकिष्यन्तीभ्यः
पञ्चमीश्लोकिष्यन्त्याः श्लोकिष्यन्तीभ्याम् श्लोकिष्यन्तीभ्यः
षष्ठीश्लोकिष्यन्त्याः श्लोकिष्यन्त्योः श्लोकिष्यन्तीनाम्
सप्तमीश्लोकिष्यन्त्याम् श्लोकिष्यन्त्योः श्लोकिष्यन्तीषु

समास श्लोकिष्यन्ति श्लोकिष्यन्ती

अव्यय ॰श्लोकिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria