Declension table of ?ślokiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeślokiṣyamāṇā ślokiṣyamāṇe ślokiṣyamāṇāḥ
Vocativeślokiṣyamāṇe ślokiṣyamāṇe ślokiṣyamāṇāḥ
Accusativeślokiṣyamāṇām ślokiṣyamāṇe ślokiṣyamāṇāḥ
Instrumentalślokiṣyamāṇayā ślokiṣyamāṇābhyām ślokiṣyamāṇābhiḥ
Dativeślokiṣyamāṇāyai ślokiṣyamāṇābhyām ślokiṣyamāṇābhyaḥ
Ablativeślokiṣyamāṇāyāḥ ślokiṣyamāṇābhyām ślokiṣyamāṇābhyaḥ
Genitiveślokiṣyamāṇāyāḥ ślokiṣyamāṇayoḥ ślokiṣyamāṇānām
Locativeślokiṣyamāṇāyām ślokiṣyamāṇayoḥ ślokiṣyamāṇāsu

Adverb -ślokiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria