Declension table of ?ślokiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeślokiṣyamāṇaḥ ślokiṣyamāṇau ślokiṣyamāṇāḥ
Vocativeślokiṣyamāṇa ślokiṣyamāṇau ślokiṣyamāṇāḥ
Accusativeślokiṣyamāṇam ślokiṣyamāṇau ślokiṣyamāṇān
Instrumentalślokiṣyamāṇena ślokiṣyamāṇābhyām ślokiṣyamāṇaiḥ ślokiṣyamāṇebhiḥ
Dativeślokiṣyamāṇāya ślokiṣyamāṇābhyām ślokiṣyamāṇebhyaḥ
Ablativeślokiṣyamāṇāt ślokiṣyamāṇābhyām ślokiṣyamāṇebhyaḥ
Genitiveślokiṣyamāṇasya ślokiṣyamāṇayoḥ ślokiṣyamāṇānām
Locativeślokiṣyamāṇe ślokiṣyamāṇayoḥ ślokiṣyamāṇeṣu

Compound ślokiṣyamāṇa -

Adverb -ślokiṣyamāṇam -ślokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria