Declension table of ?ślokamāna

Deva

MasculineSingularDualPlural
Nominativeślokamānaḥ ślokamānau ślokamānāḥ
Vocativeślokamāna ślokamānau ślokamānāḥ
Accusativeślokamānam ślokamānau ślokamānān
Instrumentalślokamānena ślokamānābhyām ślokamānaiḥ ślokamānebhiḥ
Dativeślokamānāya ślokamānābhyām ślokamānebhyaḥ
Ablativeślokamānāt ślokamānābhyām ślokamānebhyaḥ
Genitiveślokamānasya ślokamānayoḥ ślokamānānām
Locativeślokamāne ślokamānayoḥ ślokamāneṣu

Compound ślokamāna -

Adverb -ślokamānam -ślokamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria