सुबन्तावली ?श्लोकचरण

Roma

पुमान्एकद्विबहु
प्रथमाश्लोकचरणः श्लोकचरणौ श्लोकचरणाः
सम्बोधनम्श्लोकचरण श्लोकचरणौ श्लोकचरणाः
द्वितीयाश्लोकचरणम् श्लोकचरणौ श्लोकचरणान्
तृतीयाश्लोकचरणेन श्लोकचरणाभ्याम् श्लोकचरणैः श्लोकचरणेभिः
चतुर्थीश्लोकचरणाय श्लोकचरणाभ्याम् श्लोकचरणेभ्यः
पञ्चमीश्लोकचरणात् श्लोकचरणाभ्याम् श्लोकचरणेभ्यः
षष्ठीश्लोकचरणस्य श्लोकचरणयोः श्लोकचरणानाम्
सप्तमीश्लोकचरणे श्लोकचरणयोः श्लोकचरणेषु

समास श्लोकचरण

अव्यय ॰श्लोकचरणम् ॰श्लोकचरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria