सुबन्तावली ?श्लोकबद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लोकबद्धा श्लोकबद्धे श्लोकबद्धाः
सम्बोधनम्श्लोकबद्धे श्लोकबद्धे श्लोकबद्धाः
द्वितीयाश्लोकबद्धाम् श्लोकबद्धे श्लोकबद्धाः
तृतीयाश्लोकबद्धया श्लोकबद्धाभ्याम् श्लोकबद्धाभिः
चतुर्थीश्लोकबद्धायै श्लोकबद्धाभ्याम् श्लोकबद्धाभ्यः
पञ्चमीश्लोकबद्धायाः श्लोकबद्धाभ्याम् श्लोकबद्धाभ्यः
षष्ठीश्लोकबद्धायाः श्लोकबद्धयोः श्लोकबद्धानाम्
सप्तमीश्लोकबद्धायाम् श्लोकबद्धयोः श्लोकबद्धासु

अव्यय ॰श्लोकबद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria